सुबन्तावली नर्मद

Roma

पुमान्एकद्विबहु
प्रथमानर्मदः नर्मदौ नर्मदाः
सम्बोधनम्नर्मद नर्मदौ नर्मदाः
द्वितीयानर्मदम् नर्मदौ नर्मदान्
तृतीयानर्मदेन नर्मदाभ्याम् नर्मदैः
चतुर्थीनर्मदाय नर्मदाभ्याम् नर्मदेभ्यः
पञ्चमीनर्मदात् नर्मदाभ्याम् नर्मदेभ्यः
षष्ठीनर्मदस्य नर्मदयोः नर्मदानाम्
सप्तमीनर्मदे नर्मदयोः नर्मदेषु

समास नर्मद

अव्यय ॰नर्मदम् ॰नर्मदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria