Declension table of ?narmabhāṣitā

Deva

FeminineSingularDualPlural
Nominativenarmabhāṣitā narmabhāṣite narmabhāṣitāḥ
Vocativenarmabhāṣite narmabhāṣite narmabhāṣitāḥ
Accusativenarmabhāṣitām narmabhāṣite narmabhāṣitāḥ
Instrumentalnarmabhāṣitayā narmabhāṣitābhyām narmabhāṣitābhiḥ
Dativenarmabhāṣitāyai narmabhāṣitābhyām narmabhāṣitābhyaḥ
Ablativenarmabhāṣitāyāḥ narmabhāṣitābhyām narmabhāṣitābhyaḥ
Genitivenarmabhāṣitāyāḥ narmabhāṣitayoḥ narmabhāṣitānām
Locativenarmabhāṣitāyām narmabhāṣitayoḥ narmabhāṣitāsu

Adverb -narmabhāṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria