Declension table of narmabhāṣita

Deva

NeuterSingularDualPlural
Nominativenarmabhāṣitam narmabhāṣite narmabhāṣitāni
Vocativenarmabhāṣita narmabhāṣite narmabhāṣitāni
Accusativenarmabhāṣitam narmabhāṣite narmabhāṣitāni
Instrumentalnarmabhāṣitena narmabhāṣitābhyām narmabhāṣitaiḥ
Dativenarmabhāṣitāya narmabhāṣitābhyām narmabhāṣitebhyaḥ
Ablativenarmabhāṣitāt narmabhāṣitābhyām narmabhāṣitebhyaḥ
Genitivenarmabhāṣitasya narmabhāṣitayoḥ narmabhāṣitānām
Locativenarmabhāṣite narmabhāṣitayoḥ narmabhāṣiteṣu

Compound narmabhāṣita -

Adverb -narmabhāṣitam -narmabhāṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria