Declension table of ?narmāyita

Deva

NeuterSingularDualPlural
Nominativenarmāyitam narmāyite narmāyitāni
Vocativenarmāyita narmāyite narmāyitāni
Accusativenarmāyitam narmāyite narmāyitāni
Instrumentalnarmāyitena narmāyitābhyām narmāyitaiḥ
Dativenarmāyitāya narmāyitābhyām narmāyitebhyaḥ
Ablativenarmāyitāt narmāyitābhyām narmāyitebhyaḥ
Genitivenarmāyitasya narmāyitayoḥ narmāyitānām
Locativenarmāyite narmāyitayoḥ narmāyiteṣu

Compound narmāyita -

Adverb -narmāyitam -narmāyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria