Declension table of narma

Deva

MasculineSingularDualPlural
Nominativenarmaḥ narmau narmāḥ
Vocativenarma narmau narmāḥ
Accusativenarmam narmau narmān
Instrumentalnarmeṇa narmābhyām narmaiḥ narmebhiḥ
Dativenarmāya narmābhyām narmebhyaḥ
Ablativenarmāt narmābhyām narmebhyaḥ
Genitivenarmasya narmayoḥ narmāṇām
Locativenarme narmayoḥ narmeṣu

Compound narma -

Adverb -narmam -narmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria