सुबन्तावली नर्मठ

Roma

पुमान्एकद्विबहु
प्रथमानर्मठः नर्मठौ नर्मठाः
सम्बोधनम्नर्मठ नर्मठौ नर्मठाः
द्वितीयानर्मठम् नर्मठौ नर्मठान्
तृतीयानर्मठेन नर्मठाभ्याम् नर्मठैः
चतुर्थीनर्मठाय नर्मठाभ्याम् नर्मठेभ्यः
पञ्चमीनर्मठात् नर्मठाभ्याम् नर्मठेभ्यः
षष्ठीनर्मठस्य नर्मठयोः नर्मठानाम्
सप्तमीनर्मठे नर्मठयोः नर्मठेषु

समास नर्मठ

अव्यय ॰नर्मठम् ॰नर्मठात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria