Declension table of ?narmaṭa

Deva

MasculineSingularDualPlural
Nominativenarmaṭaḥ narmaṭau narmaṭāḥ
Vocativenarmaṭa narmaṭau narmaṭāḥ
Accusativenarmaṭam narmaṭau narmaṭān
Instrumentalnarmaṭena narmaṭābhyām narmaṭaiḥ narmaṭebhiḥ
Dativenarmaṭāya narmaṭābhyām narmaṭebhyaḥ
Ablativenarmaṭāt narmaṭābhyām narmaṭebhyaḥ
Genitivenarmaṭasya narmaṭayoḥ narmaṭānām
Locativenarmaṭe narmaṭayoḥ narmaṭeṣu

Compound narmaṭa -

Adverb -narmaṭam -narmaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria