Declension table of ?narīnṛtyamānā

Deva

FeminineSingularDualPlural
Nominativenarīnṛtyamānā narīnṛtyamāne narīnṛtyamānāḥ
Vocativenarīnṛtyamāne narīnṛtyamāne narīnṛtyamānāḥ
Accusativenarīnṛtyamānām narīnṛtyamāne narīnṛtyamānāḥ
Instrumentalnarīnṛtyamānayā narīnṛtyamānābhyām narīnṛtyamānābhiḥ
Dativenarīnṛtyamānāyai narīnṛtyamānābhyām narīnṛtyamānābhyaḥ
Ablativenarīnṛtyamānāyāḥ narīnṛtyamānābhyām narīnṛtyamānābhyaḥ
Genitivenarīnṛtyamānāyāḥ narīnṛtyamānayoḥ narīnṛtyamānānām
Locativenarīnṛtyamānāyām narīnṛtyamānayoḥ narīnṛtyamānāsu

Adverb -narīnṛtyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria