सुबन्तावली ?नरीनृत्यमान

Roma

पुमान्एकद्विबहु
प्रथमानरीनृत्यमानः नरीनृत्यमानौ नरीनृत्यमानाः
सम्बोधनम्नरीनृत्यमान नरीनृत्यमानौ नरीनृत्यमानाः
द्वितीयानरीनृत्यमानम् नरीनृत्यमानौ नरीनृत्यमानान्
तृतीयानरीनृत्यमानेन नरीनृत्यमानाभ्याम् नरीनृत्यमानैः नरीनृत्यमानेभिः
चतुर्थीनरीनृत्यमानाय नरीनृत्यमानाभ्याम् नरीनृत्यमानेभ्यः
पञ्चमीनरीनृत्यमानात् नरीनृत्यमानाभ्याम् नरीनृत्यमानेभ्यः
षष्ठीनरीनृत्यमानस्य नरीनृत्यमानयोः नरीनृत्यमानानाम्
सप्तमीनरीनृत्यमाने नरीनृत्यमानयोः नरीनृत्यमानेषु

समास नरीनृत्यमान

अव्यय ॰नरीनृत्यमानम् ॰नरीनृत्यमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria