Declension table of nareśvara

Deva

MasculineSingularDualPlural
Nominativenareśvaraḥ nareśvarau nareśvarāḥ
Vocativenareśvara nareśvarau nareśvarāḥ
Accusativenareśvaram nareśvarau nareśvarān
Instrumentalnareśvareṇa nareśvarābhyām nareśvaraiḥ nareśvarebhiḥ
Dativenareśvarāya nareśvarābhyām nareśvarebhyaḥ
Ablativenareśvarāt nareśvarābhyām nareśvarebhyaḥ
Genitivenareśvarasya nareśvarayoḥ nareśvarāṇām
Locativenareśvare nareśvarayoḥ nareśvareṣu

Compound nareśvara -

Adverb -nareśvaram -nareśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria