Declension table of nareśa

Deva

MasculineSingularDualPlural
Nominativenareśaḥ nareśau nareśāḥ
Vocativenareśa nareśau nareśāḥ
Accusativenareśam nareśau nareśān
Instrumentalnareśena nareśābhyām nareśaiḥ nareśebhiḥ
Dativenareśāya nareśābhyām nareśebhyaḥ
Ablativenareśāt nareśābhyām nareśebhyaḥ
Genitivenareśasya nareśayoḥ nareśānām
Locativenareśe nareśayoḥ nareśeṣu

Compound nareśa -

Adverb -nareśam -nareśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria