सुबन्तावली ?नरेन्द्ररज

Roma

पुमान्एकद्विबहु
प्रथमानरेन्द्ररजः नरेन्द्ररजौ नरेन्द्ररजाः
सम्बोधनम्नरेन्द्ररज नरेन्द्ररजौ नरेन्द्ररजाः
द्वितीयानरेन्द्ररजम् नरेन्द्ररजौ नरेन्द्ररजान्
तृतीयानरेन्द्ररजेन नरेन्द्ररजाभ्याम् नरेन्द्ररजैः नरेन्द्ररजेभिः
चतुर्थीनरेन्द्ररजाय नरेन्द्ररजाभ्याम् नरेन्द्ररजेभ्यः
पञ्चमीनरेन्द्ररजात् नरेन्द्ररजाभ्याम् नरेन्द्ररजेभ्यः
षष्ठीनरेन्द्ररजस्य नरेन्द्ररजयोः नरेन्द्ररजानाम्
सप्तमीनरेन्द्ररजे नरेन्द्ररजयोः नरेन्द्ररजेषु

समास नरेन्द्ररज

अव्यय ॰नरेन्द्ररजम् ॰नरेन्द्ररजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria