सुबन्तावली ?नरेन्द्रद्रुम

Roma

पुमान्एकद्विबहु
प्रथमानरेन्द्रद्रुमः नरेन्द्रद्रुमौ नरेन्द्रद्रुमाः
सम्बोधनम्नरेन्द्रद्रुम नरेन्द्रद्रुमौ नरेन्द्रद्रुमाः
द्वितीयानरेन्द्रद्रुमम् नरेन्द्रद्रुमौ नरेन्द्रद्रुमान्
तृतीयानरेन्द्रद्रुमेण नरेन्द्रद्रुमाभ्याम् नरेन्द्रद्रुमैः नरेन्द्रद्रुमेभिः
चतुर्थीनरेन्द्रद्रुमाय नरेन्द्रद्रुमाभ्याम् नरेन्द्रद्रुमेभ्यः
पञ्चमीनरेन्द्रद्रुमात् नरेन्द्रद्रुमाभ्याम् नरेन्द्रद्रुमेभ्यः
षष्ठीनरेन्द्रद्रुमस्य नरेन्द्रद्रुमयोः नरेन्द्रद्रुमाणाम्
सप्तमीनरेन्द्रद्रुमे नरेन्द्रद्रुमयोः नरेन्द्रद्रुमेषु

समास नरेन्द्रद्रुम

अव्यय ॰नरेन्द्रद्रुमम् ॰नरेन्द्रद्रुमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria