सुबन्तावली ?नरेन्द्रादित्य

Roma

पुमान्एकद्विबहु
प्रथमानरेन्द्रादित्यः नरेन्द्रादित्यौ नरेन्द्रादित्याः
सम्बोधनम्नरेन्द्रादित्य नरेन्द्रादित्यौ नरेन्द्रादित्याः
द्वितीयानरेन्द्रादित्यम् नरेन्द्रादित्यौ नरेन्द्रादित्यान्
तृतीयानरेन्द्रादित्येन नरेन्द्रादित्याभ्याम् नरेन्द्रादित्यैः नरेन्द्रादित्येभिः
चतुर्थीनरेन्द्रादित्याय नरेन्द्रादित्याभ्याम् नरेन्द्रादित्येभ्यः
पञ्चमीनरेन्द्रादित्यात् नरेन्द्रादित्याभ्याम् नरेन्द्रादित्येभ्यः
षष्ठीनरेन्द्रादित्यस्य नरेन्द्रादित्ययोः नरेन्द्रादित्यानाम्
सप्तमीनरेन्द्रादित्ये नरेन्द्रादित्ययोः नरेन्द्रादित्येषु

समास नरेन्द्रादित्य

अव्यय ॰नरेन्द्रादित्यम् ॰नरेन्द्रादित्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria