Declension table of narendra

Deva

MasculineSingularDualPlural
Nominativenarendraḥ narendrau narendrāḥ
Vocativenarendra narendrau narendrāḥ
Accusativenarendram narendrau narendrān
Instrumentalnarendreṇa narendrābhyām narendraiḥ
Dativenarendrāya narendrābhyām narendrebhyaḥ
Ablativenarendrāt narendrābhyām narendrebhyaḥ
Genitivenarendrasya narendrayoḥ narendrāṇām
Locativenarendre narendrayoḥ narendreṣu

Compound narendra -

Adverb -narendram -narendrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria