Declension table of ?nardyamānā

Deva

FeminineSingularDualPlural
Nominativenardyamānā nardyamāne nardyamānāḥ
Vocativenardyamāne nardyamāne nardyamānāḥ
Accusativenardyamānām nardyamāne nardyamānāḥ
Instrumentalnardyamānayā nardyamānābhyām nardyamānābhiḥ
Dativenardyamānāyai nardyamānābhyām nardyamānābhyaḥ
Ablativenardyamānāyāḥ nardyamānābhyām nardyamānābhyaḥ
Genitivenardyamānāyāḥ nardyamānayoḥ nardyamānānām
Locativenardyamānāyām nardyamānayoḥ nardyamānāsu

Adverb -nardyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria