Declension table of ?nardyamāna

Deva

NeuterSingularDualPlural
Nominativenardyamānam nardyamāne nardyamānāni
Vocativenardyamāna nardyamāne nardyamānāni
Accusativenardyamānam nardyamāne nardyamānāni
Instrumentalnardyamānena nardyamānābhyām nardyamānaiḥ
Dativenardyamānāya nardyamānābhyām nardyamānebhyaḥ
Ablativenardyamānāt nardyamānābhyām nardyamānebhyaḥ
Genitivenardyamānasya nardyamānayoḥ nardyamānānām
Locativenardyamāne nardyamānayoḥ nardyamāneṣu

Compound nardyamāna -

Adverb -nardyamānam -nardyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria