Declension table of ?nardyamāna

Deva

MasculineSingularDualPlural
Nominativenardyamānaḥ nardyamānau nardyamānāḥ
Vocativenardyamāna nardyamānau nardyamānāḥ
Accusativenardyamānam nardyamānau nardyamānān
Instrumentalnardyamānena nardyamānābhyām nardyamānaiḥ nardyamānebhiḥ
Dativenardyamānāya nardyamānābhyām nardyamānebhyaḥ
Ablativenardyamānāt nardyamānābhyām nardyamānebhyaḥ
Genitivenardyamānasya nardyamānayoḥ nardyamānānām
Locativenardyamāne nardyamānayoḥ nardyamāneṣu

Compound nardyamāna -

Adverb -nardyamānam -nardyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria