Declension table of ?narditavatī

Deva

FeminineSingularDualPlural
Nominativenarditavatī narditavatyau narditavatyaḥ
Vocativenarditavati narditavatyau narditavatyaḥ
Accusativenarditavatīm narditavatyau narditavatīḥ
Instrumentalnarditavatyā narditavatībhyām narditavatībhiḥ
Dativenarditavatyai narditavatībhyām narditavatībhyaḥ
Ablativenarditavatyāḥ narditavatībhyām narditavatībhyaḥ
Genitivenarditavatyāḥ narditavatyoḥ narditavatīnām
Locativenarditavatyām narditavatyoḥ narditavatīṣu

Compound narditavati - narditavatī -

Adverb -narditavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria