Declension table of nardita

Deva

NeuterSingularDualPlural
Nominativenarditam nardite narditāni
Vocativenardita nardite narditāni
Accusativenarditam nardite narditāni
Instrumentalnarditena narditābhyām narditaiḥ
Dativenarditāya narditābhyām narditebhyaḥ
Ablativenarditāt narditābhyām narditebhyaḥ
Genitivenarditasya narditayoḥ narditānām
Locativenardite narditayoḥ narditeṣu

Compound nardita -

Adverb -narditam -narditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria