Declension table of nardita

Deva

MasculineSingularDualPlural
Nominativenarditaḥ narditau narditāḥ
Vocativenardita narditau narditāḥ
Accusativenarditam narditau narditān
Instrumentalnarditena narditābhyām narditaiḥ narditebhiḥ
Dativenarditāya narditābhyām narditebhyaḥ
Ablativenarditāt narditābhyām narditebhyaḥ
Genitivenarditasya narditayoḥ narditānām
Locativenardite narditayoḥ narditeṣu

Compound nardita -

Adverb -narditam -narditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria