Declension table of narditaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | narditaḥ | narditau | narditāḥ |
Vocative | nardita | narditau | narditāḥ |
Accusative | narditam | narditau | narditān |
Instrumental | narditena | narditābhyām | narditaiḥ |
Dative | narditāya | narditābhyām | narditebhyaḥ |
Ablative | narditāt | narditābhyām | narditebhyaḥ |
Genitive | narditasya | narditayoḥ | narditānām |
Locative | nardite | narditayoḥ | narditeṣu |