Declension table of ?nardiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nardiṣyan | nardiṣyantau | nardiṣyantaḥ |
Vocative | nardiṣyan | nardiṣyantau | nardiṣyantaḥ |
Accusative | nardiṣyantam | nardiṣyantau | nardiṣyataḥ |
Instrumental | nardiṣyatā | nardiṣyadbhyām | nardiṣyadbhiḥ |
Dative | nardiṣyate | nardiṣyadbhyām | nardiṣyadbhyaḥ |
Ablative | nardiṣyataḥ | nardiṣyadbhyām | nardiṣyadbhyaḥ |
Genitive | nardiṣyataḥ | nardiṣyatoḥ | nardiṣyatām |
Locative | nardiṣyati | nardiṣyatoḥ | nardiṣyatsu |