सुबन्तावली ?नर्दिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमानर्दिष्यन्ती नर्दिष्यन्त्यौ नर्दिष्यन्त्यः
सम्बोधनम्नर्दिष्यन्ति नर्दिष्यन्त्यौ नर्दिष्यन्त्यः
द्वितीयानर्दिष्यन्तीम् नर्दिष्यन्त्यौ नर्दिष्यन्तीः
तृतीयानर्दिष्यन्त्या नर्दिष्यन्तीभ्याम् नर्दिष्यन्तीभिः
चतुर्थीनर्दिष्यन्त्यै नर्दिष्यन्तीभ्याम् नर्दिष्यन्तीभ्यः
पञ्चमीनर्दिष्यन्त्याः नर्दिष्यन्तीभ्याम् नर्दिष्यन्तीभ्यः
षष्ठीनर्दिष्यन्त्याः नर्दिष्यन्त्योः नर्दिष्यन्तीनाम्
सप्तमीनर्दिष्यन्त्याम् नर्दिष्यन्त्योः नर्दिष्यन्तीषु

समास नर्दिष्यन्ति नर्दिष्यन्ती

अव्यय ॰नर्दिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria