Declension table of ?nardanīya

Deva

NeuterSingularDualPlural
Nominativenardanīyam nardanīye nardanīyāni
Vocativenardanīya nardanīye nardanīyāni
Accusativenardanīyam nardanīye nardanīyāni
Instrumentalnardanīyena nardanīyābhyām nardanīyaiḥ
Dativenardanīyāya nardanīyābhyām nardanīyebhyaḥ
Ablativenardanīyāt nardanīyābhyām nardanīyebhyaḥ
Genitivenardanīyasya nardanīyayoḥ nardanīyānām
Locativenardanīye nardanīyayoḥ nardanīyeṣu

Compound nardanīya -

Adverb -nardanīyam -nardanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria