Declension table of nardana

Deva

NeuterSingularDualPlural
Nominativenardanam nardane nardanāni
Vocativenardana nardane nardanāni
Accusativenardanam nardane nardanāni
Instrumentalnardanena nardanābhyām nardanaiḥ
Dativenardanāya nardanābhyām nardanebhyaḥ
Ablativenardanāt nardanābhyām nardanebhyaḥ
Genitivenardanasya nardanayoḥ nardanānām
Locativenardane nardanayoḥ nardaneṣu

Compound nardana -

Adverb -nardanam -nardanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria