Declension table of ?nardabudā

Deva

FeminineSingularDualPlural
Nominativenardabudā nardabude nardabudāḥ
Vocativenardabude nardabude nardabudāḥ
Accusativenardabudām nardabude nardabudāḥ
Instrumentalnardabudayā nardabudābhyām nardabudābhiḥ
Dativenardabudāyai nardabudābhyām nardabudābhyaḥ
Ablativenardabudāyāḥ nardabudābhyām nardabudābhyaḥ
Genitivenardabudāyāḥ nardabudayoḥ nardabudānām
Locativenardabudāyām nardabudayoḥ nardabudāsu

Adverb -nardabudam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria