Declension table of ?nardabuda

Deva

NeuterSingularDualPlural
Nominativenardabudam nardabude nardabudāni
Vocativenardabuda nardabude nardabudāni
Accusativenardabudam nardabude nardabudāni
Instrumentalnardabudena nardabudābhyām nardabudaiḥ
Dativenardabudāya nardabudābhyām nardabudebhyaḥ
Ablativenardabudāt nardabudābhyām nardabudebhyaḥ
Genitivenardabudasya nardabudayoḥ nardabudānām
Locativenardabude nardabudayoḥ nardabudeṣu

Compound nardabuda -

Adverb -nardabudam -nardabudāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria