Declension table of ?narbyamāṇa

Deva

NeuterSingularDualPlural
Nominativenarbyamāṇam narbyamāṇe narbyamāṇāni
Vocativenarbyamāṇa narbyamāṇe narbyamāṇāni
Accusativenarbyamāṇam narbyamāṇe narbyamāṇāni
Instrumentalnarbyamāṇena narbyamāṇābhyām narbyamāṇaiḥ
Dativenarbyamāṇāya narbyamāṇābhyām narbyamāṇebhyaḥ
Ablativenarbyamāṇāt narbyamāṇābhyām narbyamāṇebhyaḥ
Genitivenarbyamāṇasya narbyamāṇayoḥ narbyamāṇānām
Locativenarbyamāṇe narbyamāṇayoḥ narbyamāṇeṣu

Compound narbyamāṇa -

Adverb -narbyamāṇam -narbyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria