Declension table of ?narbyamāṇa

Deva

MasculineSingularDualPlural
Nominativenarbyamāṇaḥ narbyamāṇau narbyamāṇāḥ
Vocativenarbyamāṇa narbyamāṇau narbyamāṇāḥ
Accusativenarbyamāṇam narbyamāṇau narbyamāṇān
Instrumentalnarbyamāṇena narbyamāṇābhyām narbyamāṇaiḥ narbyamāṇebhiḥ
Dativenarbyamāṇāya narbyamāṇābhyām narbyamāṇebhyaḥ
Ablativenarbyamāṇāt narbyamāṇābhyām narbyamāṇebhyaḥ
Genitivenarbyamāṇasya narbyamāṇayoḥ narbyamāṇānām
Locativenarbyamāṇe narbyamāṇayoḥ narbyamāṇeṣu

Compound narbyamāṇa -

Adverb -narbyamāṇam -narbyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria