Declension table of ?narbitavyā

Deva

FeminineSingularDualPlural
Nominativenarbitavyā narbitavye narbitavyāḥ
Vocativenarbitavye narbitavye narbitavyāḥ
Accusativenarbitavyām narbitavye narbitavyāḥ
Instrumentalnarbitavyayā narbitavyābhyām narbitavyābhiḥ
Dativenarbitavyāyai narbitavyābhyām narbitavyābhyaḥ
Ablativenarbitavyāyāḥ narbitavyābhyām narbitavyābhyaḥ
Genitivenarbitavyāyāḥ narbitavyayoḥ narbitavyānām
Locativenarbitavyāyām narbitavyayoḥ narbitavyāsu

Adverb -narbitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria