Declension table of ?narbitavya

Deva

NeuterSingularDualPlural
Nominativenarbitavyam narbitavye narbitavyāni
Vocativenarbitavya narbitavye narbitavyāni
Accusativenarbitavyam narbitavye narbitavyāni
Instrumentalnarbitavyena narbitavyābhyām narbitavyaiḥ
Dativenarbitavyāya narbitavyābhyām narbitavyebhyaḥ
Ablativenarbitavyāt narbitavyābhyām narbitavyebhyaḥ
Genitivenarbitavyasya narbitavyayoḥ narbitavyānām
Locativenarbitavye narbitavyayoḥ narbitavyeṣu

Compound narbitavya -

Adverb -narbitavyam -narbitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria