Declension table of ?narbitavat

Deva

NeuterSingularDualPlural
Nominativenarbitavat narbitavantī narbitavatī narbitavanti
Vocativenarbitavat narbitavantī narbitavatī narbitavanti
Accusativenarbitavat narbitavantī narbitavatī narbitavanti
Instrumentalnarbitavatā narbitavadbhyām narbitavadbhiḥ
Dativenarbitavate narbitavadbhyām narbitavadbhyaḥ
Ablativenarbitavataḥ narbitavadbhyām narbitavadbhyaḥ
Genitivenarbitavataḥ narbitavatoḥ narbitavatām
Locativenarbitavati narbitavatoḥ narbitavatsu

Adverb -narbitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria