Declension table of ?narbitavat

Deva

MasculineSingularDualPlural
Nominativenarbitavān narbitavantau narbitavantaḥ
Vocativenarbitavan narbitavantau narbitavantaḥ
Accusativenarbitavantam narbitavantau narbitavataḥ
Instrumentalnarbitavatā narbitavadbhyām narbitavadbhiḥ
Dativenarbitavate narbitavadbhyām narbitavadbhyaḥ
Ablativenarbitavataḥ narbitavadbhyām narbitavadbhyaḥ
Genitivenarbitavataḥ narbitavatoḥ narbitavatām
Locativenarbitavati narbitavatoḥ narbitavatsu

Compound narbitavat -

Adverb -narbitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria