Declension table of narbitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | narbitavān | narbitavantau | narbitavantaḥ |
Vocative | narbitavan | narbitavantau | narbitavantaḥ |
Accusative | narbitavantam | narbitavantau | narbitavataḥ |
Instrumental | narbitavatā | narbitavadbhyām | narbitavadbhiḥ |
Dative | narbitavate | narbitavadbhyām | narbitavadbhyaḥ |
Ablative | narbitavataḥ | narbitavadbhyām | narbitavadbhyaḥ |
Genitive | narbitavataḥ | narbitavatoḥ | narbitavatām |
Locative | narbitavati | narbitavatoḥ | narbitavatsu |