Declension table of ?narbiṣyat

Deva

MasculineSingularDualPlural
Nominativenarbiṣyan narbiṣyantau narbiṣyantaḥ
Vocativenarbiṣyan narbiṣyantau narbiṣyantaḥ
Accusativenarbiṣyantam narbiṣyantau narbiṣyataḥ
Instrumentalnarbiṣyatā narbiṣyadbhyām narbiṣyadbhiḥ
Dativenarbiṣyate narbiṣyadbhyām narbiṣyadbhyaḥ
Ablativenarbiṣyataḥ narbiṣyadbhyām narbiṣyadbhyaḥ
Genitivenarbiṣyataḥ narbiṣyatoḥ narbiṣyatām
Locativenarbiṣyati narbiṣyatoḥ narbiṣyatsu

Compound narbiṣyat -

Adverb -narbiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria