सुबन्तावली ?नर्बिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमानर्बिष्यन्ती नर्बिष्यन्त्यौ नर्बिष्यन्त्यः
सम्बोधनम्नर्बिष्यन्ति नर्बिष्यन्त्यौ नर्बिष्यन्त्यः
द्वितीयानर्बिष्यन्तीम् नर्बिष्यन्त्यौ नर्बिष्यन्तीः
तृतीयानर्बिष्यन्त्या नर्बिष्यन्तीभ्याम् नर्बिष्यन्तीभिः
चतुर्थीनर्बिष्यन्त्यै नर्बिष्यन्तीभ्याम् नर्बिष्यन्तीभ्यः
पञ्चमीनर्बिष्यन्त्याः नर्बिष्यन्तीभ्याम् नर्बिष्यन्तीभ्यः
षष्ठीनर्बिष्यन्त्याः नर्बिष्यन्त्योः नर्बिष्यन्तीनाम्
सप्तमीनर्बिष्यन्त्याम् नर्बिष्यन्त्योः नर्बिष्यन्तीषु

समास नर्बिष्यन्ति नर्बिष्यन्ती

अव्यय ॰नर्बिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria