Declension table of ?narbiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativenarbiṣyamāṇā narbiṣyamāṇe narbiṣyamāṇāḥ
Vocativenarbiṣyamāṇe narbiṣyamāṇe narbiṣyamāṇāḥ
Accusativenarbiṣyamāṇām narbiṣyamāṇe narbiṣyamāṇāḥ
Instrumentalnarbiṣyamāṇayā narbiṣyamāṇābhyām narbiṣyamāṇābhiḥ
Dativenarbiṣyamāṇāyai narbiṣyamāṇābhyām narbiṣyamāṇābhyaḥ
Ablativenarbiṣyamāṇāyāḥ narbiṣyamāṇābhyām narbiṣyamāṇābhyaḥ
Genitivenarbiṣyamāṇāyāḥ narbiṣyamāṇayoḥ narbiṣyamāṇānām
Locativenarbiṣyamāṇāyām narbiṣyamāṇayoḥ narbiṣyamāṇāsu

Adverb -narbiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria