Declension table of ?narbiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativenarbiṣyamāṇaḥ narbiṣyamāṇau narbiṣyamāṇāḥ
Vocativenarbiṣyamāṇa narbiṣyamāṇau narbiṣyamāṇāḥ
Accusativenarbiṣyamāṇam narbiṣyamāṇau narbiṣyamāṇān
Instrumentalnarbiṣyamāṇena narbiṣyamāṇābhyām narbiṣyamāṇaiḥ narbiṣyamāṇebhiḥ
Dativenarbiṣyamāṇāya narbiṣyamāṇābhyām narbiṣyamāṇebhyaḥ
Ablativenarbiṣyamāṇāt narbiṣyamāṇābhyām narbiṣyamāṇebhyaḥ
Genitivenarbiṣyamāṇasya narbiṣyamāṇayoḥ narbiṣyamāṇānām
Locativenarbiṣyamāṇe narbiṣyamāṇayoḥ narbiṣyamāṇeṣu

Compound narbiṣyamāṇa -

Adverb -narbiṣyamāṇam -narbiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria