सुबन्तावली ?नर्बिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमानर्बिष्यमाणः नर्बिष्यमाणौ नर्बिष्यमाणाः
सम्बोधनम्नर्बिष्यमाण नर्बिष्यमाणौ नर्बिष्यमाणाः
द्वितीयानर्बिष्यमाणम् नर्बिष्यमाणौ नर्बिष्यमाणान्
तृतीयानर्बिष्यमाणेन नर्बिष्यमाणाभ्याम् नर्बिष्यमाणैः नर्बिष्यमाणेभिः
चतुर्थीनर्बिष्यमाणाय नर्बिष्यमाणाभ्याम् नर्बिष्यमाणेभ्यः
पञ्चमीनर्बिष्यमाणात् नर्बिष्यमाणाभ्याम् नर्बिष्यमाणेभ्यः
षष्ठीनर्बिष्यमाणस्य नर्बिष्यमाणयोः नर्बिष्यमाणानाम्
सप्तमीनर्बिष्यमाणे नर्बिष्यमाणयोः नर्बिष्यमाणेषु

समास नर्बिष्यमाण

अव्यय ॰नर्बिष्यमाणम् ॰नर्बिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria