Declension table of ?narbamāṇa

Deva

MasculineSingularDualPlural
Nominativenarbamāṇaḥ narbamāṇau narbamāṇāḥ
Vocativenarbamāṇa narbamāṇau narbamāṇāḥ
Accusativenarbamāṇam narbamāṇau narbamāṇān
Instrumentalnarbamāṇena narbamāṇābhyām narbamāṇaiḥ narbamāṇebhiḥ
Dativenarbamāṇāya narbamāṇābhyām narbamāṇebhyaḥ
Ablativenarbamāṇāt narbamāṇābhyām narbamāṇebhyaḥ
Genitivenarbamāṇasya narbamāṇayoḥ narbamāṇānām
Locativenarbamāṇe narbamāṇayoḥ narbamāṇeṣu

Compound narbamāṇa -

Adverb -narbamāṇam -narbamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria