Declension table of ?narbaṇīya

Deva

NeuterSingularDualPlural
Nominativenarbaṇīyam narbaṇīye narbaṇīyāni
Vocativenarbaṇīya narbaṇīye narbaṇīyāni
Accusativenarbaṇīyam narbaṇīye narbaṇīyāni
Instrumentalnarbaṇīyena narbaṇīyābhyām narbaṇīyaiḥ
Dativenarbaṇīyāya narbaṇīyābhyām narbaṇīyebhyaḥ
Ablativenarbaṇīyāt narbaṇīyābhyām narbaṇīyebhyaḥ
Genitivenarbaṇīyasya narbaṇīyayoḥ narbaṇīyānām
Locativenarbaṇīye narbaṇīyayoḥ narbaṇīyeṣu

Compound narbaṇīya -

Adverb -narbaṇīyam -narbaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria