Declension table of ?narbaṇīya

Deva

MasculineSingularDualPlural
Nominativenarbaṇīyaḥ narbaṇīyau narbaṇīyāḥ
Vocativenarbaṇīya narbaṇīyau narbaṇīyāḥ
Accusativenarbaṇīyam narbaṇīyau narbaṇīyān
Instrumentalnarbaṇīyena narbaṇīyābhyām narbaṇīyaiḥ narbaṇīyebhiḥ
Dativenarbaṇīyāya narbaṇīyābhyām narbaṇīyebhyaḥ
Ablativenarbaṇīyāt narbaṇīyābhyām narbaṇīyebhyaḥ
Genitivenarbaṇīyasya narbaṇīyayoḥ narbaṇīyānām
Locativenarbaṇīye narbaṇīyayoḥ narbaṇīyeṣu

Compound narbaṇīya -

Adverb -narbaṇīyam -narbaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria