सुबन्तावली ?नरव्याघ्र

Roma

पुमान्एकद्विबहु
प्रथमानरव्याघ्रः नरव्याघ्रौ नरव्याघ्राः
सम्बोधनम्नरव्याघ्र नरव्याघ्रौ नरव्याघ्राः
द्वितीयानरव्याघ्रम् नरव्याघ्रौ नरव्याघ्रान्
तृतीयानरव्याघ्रेण नरव्याघ्राभ्याम् नरव्याघ्रैः नरव्याघ्रेभिः
चतुर्थीनरव्याघ्राय नरव्याघ्राभ्याम् नरव्याघ्रेभ्यः
पञ्चमीनरव्याघ्रात् नरव्याघ्राभ्याम् नरव्याघ्रेभ्यः
षष्ठीनरव्याघ्रस्य नरव्याघ्रयोः नरव्याघ्राणाम्
सप्तमीनरव्याघ्रे नरव्याघ्रयोः नरव्याघ्रेषु

समास नरव्याघ्र

अव्यय ॰नरव्याघ्रम् ॰नरव्याघ्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria