सुबन्तावली ?नरविष्वण

Roma

पुमान्एकद्विबहु
प्रथमानरविष्वणः नरविष्वणौ नरविष्वणाः
सम्बोधनम्नरविष्वण नरविष्वणौ नरविष्वणाः
द्वितीयानरविष्वणम् नरविष्वणौ नरविष्वणान्
तृतीयानरविष्वणेन नरविष्वणाभ्याम् नरविष्वणैः नरविष्वणेभिः
चतुर्थीनरविष्वणाय नरविष्वणाभ्याम् नरविष्वणेभ्यः
पञ्चमीनरविष्वणात् नरविष्वणाभ्याम् नरविष्वणेभ्यः
षष्ठीनरविष्वणस्य नरविष्वणयोः नरविष्वणानाम्
सप्तमीनरविष्वणे नरविष्वणयोः नरविष्वणेषु

समास नरविष्वण

अव्यय ॰नरविष्वणम् ॰नरविष्वणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria