Declension table of ?naraviṣāṇa

Deva

NeuterSingularDualPlural
Nominativenaraviṣāṇam naraviṣāṇe naraviṣāṇāni
Vocativenaraviṣāṇa naraviṣāṇe naraviṣāṇāni
Accusativenaraviṣāṇam naraviṣāṇe naraviṣāṇāni
Instrumentalnaraviṣāṇena naraviṣāṇābhyām naraviṣāṇaiḥ
Dativenaraviṣāṇāya naraviṣāṇābhyām naraviṣāṇebhyaḥ
Ablativenaraviṣāṇāt naraviṣāṇābhyām naraviṣāṇebhyaḥ
Genitivenaraviṣāṇasya naraviṣāṇayoḥ naraviṣāṇānām
Locativenaraviṣāṇe naraviṣāṇayoḥ naraviṣāṇeṣu

Compound naraviṣāṇa -

Adverb -naraviṣāṇam -naraviṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria