सुबन्तावली नरवर्मन्

Roma

पुमान्एकद्विबहु
प्रथमानरवर्मा नरवर्माणौ नरवर्माणः
सम्बोधनम्नरवर्मन् नरवर्माणौ नरवर्माणः
द्वितीयानरवर्माणम् नरवर्माणौ नरवर्मणः
तृतीयानरवर्मणा नरवर्मभ्याम् नरवर्मभिः
चतुर्थीनरवर्मणे नरवर्मभ्याम् नरवर्मभ्यः
पञ्चमीनरवर्मणः नरवर्मभ्याम् नरवर्मभ्यः
षष्ठीनरवर्मणः नरवर्मणोः नरवर्मणाम्
सप्तमीनरवर्मणि नरवर्मणोः नरवर्मसु

समास नरवर्म

अव्यय ॰नरवर्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria