सुबन्तावली ?नरवर

Roma

पुमान्एकद्विबहु
प्रथमानरवरः नरवरौ नरवराः
सम्बोधनम्नरवर नरवरौ नरवराः
द्वितीयानरवरम् नरवरौ नरवरान्
तृतीयानरवरेण नरवराभ्याम् नरवरैः नरवरेभिः
चतुर्थीनरवराय नरवराभ्याम् नरवरेभ्यः
पञ्चमीनरवरात् नरवराभ्याम् नरवरेभ्यः
षष्ठीनरवरस्य नरवरयोः नरवराणाम्
सप्तमीनरवरे नरवरयोः नरवरेषु

समास नरवर

अव्यय ॰नरवरम् ॰नरवरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria