सुबन्तावली ?नरवाहनदत्तचरितमय

Roma

नपुंसकम्एकद्विबहु
प्रथमानरवाहनदत्तचरितमयम् नरवाहनदत्तचरितमये नरवाहनदत्तचरितमयानि
सम्बोधनम्नरवाहनदत्तचरितमय नरवाहनदत्तचरितमये नरवाहनदत्तचरितमयानि
द्वितीयानरवाहनदत्तचरितमयम् नरवाहनदत्तचरितमये नरवाहनदत्तचरितमयानि
तृतीयानरवाहनदत्तचरितमयेन नरवाहनदत्तचरितमयाभ्याम् नरवाहनदत्तचरितमयैः
चतुर्थीनरवाहनदत्तचरितमयाय नरवाहनदत्तचरितमयाभ्याम् नरवाहनदत्तचरितमयेभ्यः
पञ्चमीनरवाहनदत्तचरितमयात् नरवाहनदत्तचरितमयाभ्याम् नरवाहनदत्तचरितमयेभ्यः
षष्ठीनरवाहनदत्तचरितमयस्य नरवाहनदत्तचरितमययोः नरवाहनदत्तचरितमयानाम्
सप्तमीनरवाहनदत्तचरितमये नरवाहनदत्तचरितमययोः नरवाहनदत्तचरितमयेषु

समास नरवाहनदत्तचरितमय

अव्यय ॰नरवाहनदत्तचरितमयम् ॰नरवाहनदत्तचरितमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria