Declension table of naravāhanadatta

Deva

MasculineSingularDualPlural
Nominativenaravāhanadattaḥ naravāhanadattau naravāhanadattāḥ
Vocativenaravāhanadatta naravāhanadattau naravāhanadattāḥ
Accusativenaravāhanadattam naravāhanadattau naravāhanadattān
Instrumentalnaravāhanadattena naravāhanadattābhyām naravāhanadattaiḥ naravāhanadattebhiḥ
Dativenaravāhanadattāya naravāhanadattābhyām naravāhanadattebhyaḥ
Ablativenaravāhanadattāt naravāhanadattābhyām naravāhanadattebhyaḥ
Genitivenaravāhanadattasya naravāhanadattayoḥ naravāhanadattānām
Locativenaravāhanadatte naravāhanadattayoḥ naravāhanadatteṣu

Compound naravāhanadatta -

Adverb -naravāhanadattam -naravāhanadattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria